Declension table of ?vikārahetu

Deva

MasculineSingularDualPlural
Nominativevikārahetuḥ vikārahetū vikārahetavaḥ
Vocativevikāraheto vikārahetū vikārahetavaḥ
Accusativevikārahetum vikārahetū vikārahetūn
Instrumentalvikārahetunā vikārahetubhyām vikārahetubhiḥ
Dativevikārahetave vikārahetubhyām vikārahetubhyaḥ
Ablativevikārahetoḥ vikārahetubhyām vikārahetubhyaḥ
Genitivevikārahetoḥ vikārahetvoḥ vikārahetūnām
Locativevikārahetau vikārahetvoḥ vikārahetuṣu

Compound vikārahetu -

Adverb -vikārahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria