Declension table of vikāraṇa

Deva

MasculineSingularDualPlural
Nominativevikāraṇaḥ vikāraṇau vikāraṇāḥ
Vocativevikāraṇa vikāraṇau vikāraṇāḥ
Accusativevikāraṇam vikāraṇau vikāraṇān
Instrumentalvikāraṇena vikāraṇābhyām vikāraṇaiḥ vikāraṇebhiḥ
Dativevikāraṇāya vikāraṇābhyām vikāraṇebhyaḥ
Ablativevikāraṇāt vikāraṇābhyām vikāraṇebhyaḥ
Genitivevikāraṇasya vikāraṇayoḥ vikāraṇānām
Locativevikāraṇe vikāraṇayoḥ vikāraṇeṣu

Compound vikāraṇa -

Adverb -vikāraṇam -vikāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria