Declension table of ?vikākudā

Deva

FeminineSingularDualPlural
Nominativevikākudā vikākude vikākudāḥ
Vocativevikākude vikākude vikākudāḥ
Accusativevikākudām vikākude vikākudāḥ
Instrumentalvikākudayā vikākudābhyām vikākudābhiḥ
Dativevikākudāyai vikākudābhyām vikākudābhyaḥ
Ablativevikākudāyāḥ vikākudābhyām vikākudābhyaḥ
Genitivevikākudāyāḥ vikākudayoḥ vikākudānām
Locativevikākudāyām vikākudayoḥ vikākudāsu

Adverb -vikākudam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria