Declension table of ?vikāṅkṣin

Deva

NeuterSingularDualPlural
Nominativevikāṅkṣi vikāṅkṣiṇī vikāṅkṣīṇi
Vocativevikāṅkṣin vikāṅkṣi vikāṅkṣiṇī vikāṅkṣīṇi
Accusativevikāṅkṣi vikāṅkṣiṇī vikāṅkṣīṇi
Instrumentalvikāṅkṣiṇā vikāṅkṣibhyām vikāṅkṣibhiḥ
Dativevikāṅkṣiṇe vikāṅkṣibhyām vikāṅkṣibhyaḥ
Ablativevikāṅkṣiṇaḥ vikāṅkṣibhyām vikāṅkṣibhyaḥ
Genitivevikāṅkṣiṇaḥ vikāṅkṣiṇoḥ vikāṅkṣiṇām
Locativevikāṅkṣiṇi vikāṅkṣiṇoḥ vikāṅkṣiṣu

Compound vikāṅkṣi -

Adverb -vikāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria