Declension table of ?vikāṅkṣā

Deva

FeminineSingularDualPlural
Nominativevikāṅkṣā vikāṅkṣe vikāṅkṣāḥ
Vocativevikāṅkṣe vikāṅkṣe vikāṅkṣāḥ
Accusativevikāṅkṣām vikāṅkṣe vikāṅkṣāḥ
Instrumentalvikāṅkṣayā vikāṅkṣābhyām vikāṅkṣābhiḥ
Dativevikāṅkṣāyai vikāṅkṣābhyām vikāṅkṣābhyaḥ
Ablativevikāṅkṣāyāḥ vikāṅkṣābhyām vikāṅkṣābhyaḥ
Genitivevikāṅkṣāyāḥ vikāṅkṣayoḥ vikāṅkṣāṇām
Locativevikāṅkṣāyām vikāṅkṣayoḥ vikāṅkṣāsu

Adverb -vikāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria