Declension table of ?vikāṅkṣa

Deva

NeuterSingularDualPlural
Nominativevikāṅkṣam vikāṅkṣe vikāṅkṣāṇi
Vocativevikāṅkṣa vikāṅkṣe vikāṅkṣāṇi
Accusativevikāṅkṣam vikāṅkṣe vikāṅkṣāṇi
Instrumentalvikāṅkṣeṇa vikāṅkṣābhyām vikāṅkṣaiḥ
Dativevikāṅkṣāya vikāṅkṣābhyām vikāṅkṣebhyaḥ
Ablativevikāṅkṣāt vikāṅkṣābhyām vikāṅkṣebhyaḥ
Genitivevikāṅkṣasya vikāṅkṣayoḥ vikāṅkṣāṇām
Locativevikāṅkṣe vikāṅkṣayoḥ vikāṅkṣeṣu

Compound vikāṅkṣa -

Adverb -vikāṅkṣam -vikāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria