Declension table of ?vikāṅkṣa

Deva

MasculineSingularDualPlural
Nominativevikāṅkṣaḥ vikāṅkṣau vikāṅkṣāḥ
Vocativevikāṅkṣa vikāṅkṣau vikāṅkṣāḥ
Accusativevikāṅkṣam vikāṅkṣau vikāṅkṣān
Instrumentalvikāṅkṣeṇa vikāṅkṣābhyām vikāṅkṣaiḥ vikāṅkṣebhiḥ
Dativevikāṅkṣāya vikāṅkṣābhyām vikāṅkṣebhyaḥ
Ablativevikāṅkṣāt vikāṅkṣābhyām vikāṅkṣebhyaḥ
Genitivevikāṅkṣasya vikāṅkṣayoḥ vikāṅkṣāṇām
Locativevikāṅkṣe vikāṅkṣayoḥ vikāṅkṣeṣu

Compound vikāṅkṣa -

Adverb -vikāṅkṣam -vikāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria