Declension table of ?vikaṭaviṣāṇa

Deva

MasculineSingularDualPlural
Nominativevikaṭaviṣāṇaḥ vikaṭaviṣāṇau vikaṭaviṣāṇāḥ
Vocativevikaṭaviṣāṇa vikaṭaviṣāṇau vikaṭaviṣāṇāḥ
Accusativevikaṭaviṣāṇam vikaṭaviṣāṇau vikaṭaviṣāṇān
Instrumentalvikaṭaviṣāṇena vikaṭaviṣāṇābhyām vikaṭaviṣāṇaiḥ vikaṭaviṣāṇebhiḥ
Dativevikaṭaviṣāṇāya vikaṭaviṣāṇābhyām vikaṭaviṣāṇebhyaḥ
Ablativevikaṭaviṣāṇāt vikaṭaviṣāṇābhyām vikaṭaviṣāṇebhyaḥ
Genitivevikaṭaviṣāṇasya vikaṭaviṣāṇayoḥ vikaṭaviṣāṇānām
Locativevikaṭaviṣāṇe vikaṭaviṣāṇayoḥ vikaṭaviṣāṇeṣu

Compound vikaṭaviṣāṇa -

Adverb -vikaṭaviṣāṇam -vikaṭaviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria