Declension table of vikaṭavarman

Deva

MasculineSingularDualPlural
Nominativevikaṭavarmā vikaṭavarmāṇau vikaṭavarmāṇaḥ
Vocativevikaṭavarman vikaṭavarmāṇau vikaṭavarmāṇaḥ
Accusativevikaṭavarmāṇam vikaṭavarmāṇau vikaṭavarmaṇaḥ
Instrumentalvikaṭavarmaṇā vikaṭavarmabhyām vikaṭavarmabhiḥ
Dativevikaṭavarmaṇe vikaṭavarmabhyām vikaṭavarmabhyaḥ
Ablativevikaṭavarmaṇaḥ vikaṭavarmabhyām vikaṭavarmabhyaḥ
Genitivevikaṭavarmaṇaḥ vikaṭavarmaṇoḥ vikaṭavarmaṇām
Locativevikaṭavarmaṇi vikaṭavarmaṇoḥ vikaṭavarmasu

Compound vikaṭavarma -

Adverb -vikaṭavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria