Declension table of ?vikaṭatva

Deva

NeuterSingularDualPlural
Nominativevikaṭatvam vikaṭatve vikaṭatvāni
Vocativevikaṭatva vikaṭatve vikaṭatvāni
Accusativevikaṭatvam vikaṭatve vikaṭatvāni
Instrumentalvikaṭatvena vikaṭatvābhyām vikaṭatvaiḥ
Dativevikaṭatvāya vikaṭatvābhyām vikaṭatvebhyaḥ
Ablativevikaṭatvāt vikaṭatvābhyām vikaṭatvebhyaḥ
Genitivevikaṭatvasya vikaṭatvayoḥ vikaṭatvānām
Locativevikaṭatve vikaṭatvayoḥ vikaṭatveṣu

Compound vikaṭatva -

Adverb -vikaṭatvam -vikaṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria