Declension table of ?vikaṭakā

Deva

FeminineSingularDualPlural
Nominativevikaṭakā vikaṭake vikaṭakāḥ
Vocativevikaṭake vikaṭake vikaṭakāḥ
Accusativevikaṭakām vikaṭake vikaṭakāḥ
Instrumentalvikaṭakayā vikaṭakābhyām vikaṭakābhiḥ
Dativevikaṭakāyai vikaṭakābhyām vikaṭakābhyaḥ
Ablativevikaṭakāyāḥ vikaṭakābhyām vikaṭakābhyaḥ
Genitivevikaṭakāyāḥ vikaṭakayoḥ vikaṭakānām
Locativevikaṭakāyām vikaṭakayoḥ vikaṭakāsu

Adverb -vikaṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria