Declension table of ?vikaṭaka

Deva

NeuterSingularDualPlural
Nominativevikaṭakam vikaṭake vikaṭakāni
Vocativevikaṭaka vikaṭake vikaṭakāni
Accusativevikaṭakam vikaṭake vikaṭakāni
Instrumentalvikaṭakena vikaṭakābhyām vikaṭakaiḥ
Dativevikaṭakāya vikaṭakābhyām vikaṭakebhyaḥ
Ablativevikaṭakāt vikaṭakābhyām vikaṭakebhyaḥ
Genitivevikaṭakasya vikaṭakayoḥ vikaṭakānām
Locativevikaṭake vikaṭakayoḥ vikaṭakeṣu

Compound vikaṭaka -

Adverb -vikaṭakam -vikaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria