Declension table of ?vikaṭaka

Deva

MasculineSingularDualPlural
Nominativevikaṭakaḥ vikaṭakau vikaṭakāḥ
Vocativevikaṭaka vikaṭakau vikaṭakāḥ
Accusativevikaṭakam vikaṭakau vikaṭakān
Instrumentalvikaṭakena vikaṭakābhyām vikaṭakaiḥ vikaṭakebhiḥ
Dativevikaṭakāya vikaṭakābhyām vikaṭakebhyaḥ
Ablativevikaṭakāt vikaṭakābhyām vikaṭakebhyaḥ
Genitivevikaṭakasya vikaṭakayoḥ vikaṭakānām
Locativevikaṭake vikaṭakayoḥ vikaṭakeṣu

Compound vikaṭaka -

Adverb -vikaṭakam -vikaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria