Declension table of ?vikaṭākṣī

Deva

FeminineSingularDualPlural
Nominativevikaṭākṣī vikaṭākṣyau vikaṭākṣyaḥ
Vocativevikaṭākṣi vikaṭākṣyau vikaṭākṣyaḥ
Accusativevikaṭākṣīm vikaṭākṣyau vikaṭākṣīḥ
Instrumentalvikaṭākṣyā vikaṭākṣībhyām vikaṭākṣībhiḥ
Dativevikaṭākṣyai vikaṭākṣībhyām vikaṭākṣībhyaḥ
Ablativevikaṭākṣyāḥ vikaṭākṣībhyām vikaṭākṣībhyaḥ
Genitivevikaṭākṣyāḥ vikaṭākṣyoḥ vikaṭākṣīṇām
Locativevikaṭākṣyām vikaṭākṣyoḥ vikaṭākṣīṣu

Compound vikaṭākṣi - vikaṭākṣī -

Adverb -vikaṭākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria