Declension table of ?vikaṭākṣa

Deva

MasculineSingularDualPlural
Nominativevikaṭākṣaḥ vikaṭākṣau vikaṭākṣāḥ
Vocativevikaṭākṣa vikaṭākṣau vikaṭākṣāḥ
Accusativevikaṭākṣam vikaṭākṣau vikaṭākṣān
Instrumentalvikaṭākṣeṇa vikaṭākṣābhyām vikaṭākṣaiḥ vikaṭākṣebhiḥ
Dativevikaṭākṣāya vikaṭākṣābhyām vikaṭākṣebhyaḥ
Ablativevikaṭākṣāt vikaṭākṣābhyām vikaṭākṣebhyaḥ
Genitivevikaṭākṣasya vikaṭākṣayoḥ vikaṭākṣāṇām
Locativevikaṭākṣe vikaṭākṣayoḥ vikaṭākṣeṣu

Compound vikaṭākṣa -

Adverb -vikaṭākṣam -vikaṭākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria