Declension table of ?vikaṭākṛti_ā

Deva

FeminineSingularDualPlural
Nominativevikaṭākṛti_ā vikaṭākṛti_e vikaṭākṛti_āḥ
Vocativevikaṭākṛti_e vikaṭākṛti_e vikaṭākṛti_āḥ
Accusativevikaṭākṛti_ām vikaṭākṛti_e vikaṭākṛti_āḥ
Instrumentalvikaṭākṛti_ayā vikaṭākṛti_ābhyām vikaṭākṛti_ābhiḥ
Dativevikaṭākṛti_āyai vikaṭākṛti_ābhyām vikaṭākṛti_ābhyaḥ
Ablativevikaṭākṛti_āyāḥ vikaṭākṛti_ābhyām vikaṭākṛti_ābhyaḥ
Genitivevikaṭākṛti_āyāḥ vikaṭākṛti_ayoḥ vikaṭākṛti_ānām
Locativevikaṭākṛti_āyām vikaṭākṛti_ayoḥ vikaṭākṛti_āsu

Adverb -vikaṭākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria