Declension table of ?vikaṭābha

Deva

MasculineSingularDualPlural
Nominativevikaṭābhaḥ vikaṭābhau vikaṭābhāḥ
Vocativevikaṭābha vikaṭābhau vikaṭābhāḥ
Accusativevikaṭābham vikaṭābhau vikaṭābhān
Instrumentalvikaṭābhena vikaṭābhābhyām vikaṭābhaiḥ vikaṭābhebhiḥ
Dativevikaṭābhāya vikaṭābhābhyām vikaṭābhebhyaḥ
Ablativevikaṭābhāt vikaṭābhābhyām vikaṭābhebhyaḥ
Genitivevikaṭābhasya vikaṭābhayoḥ vikaṭābhānām
Locativevikaṭābhe vikaṭābhayoḥ vikaṭābheṣu

Compound vikaṭābha -

Adverb -vikaṭābham -vikaṭābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria