Declension table of vikaṭa

Deva

MasculineSingularDualPlural
Nominativevikaṭaḥ vikaṭau vikaṭāḥ
Vocativevikaṭa vikaṭau vikaṭāḥ
Accusativevikaṭam vikaṭau vikaṭān
Instrumentalvikaṭena vikaṭābhyām vikaṭaiḥ
Dativevikaṭāya vikaṭābhyām vikaṭebhyaḥ
Ablativevikaṭāt vikaṭābhyām vikaṭebhyaḥ
Genitivevikaṭasya vikaṭayoḥ vikaṭānām
Locativevikaṭe vikaṭayoḥ vikaṭeṣu

Compound vikaṭa -

Adverb -vikaṭam -vikaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria