Declension table of ?vikaṇṭakapura

Deva

NeuterSingularDualPlural
Nominativevikaṇṭakapuram vikaṇṭakapure vikaṇṭakapurāṇi
Vocativevikaṇṭakapura vikaṇṭakapure vikaṇṭakapurāṇi
Accusativevikaṇṭakapuram vikaṇṭakapure vikaṇṭakapurāṇi
Instrumentalvikaṇṭakapureṇa vikaṇṭakapurābhyām vikaṇṭakapuraiḥ
Dativevikaṇṭakapurāya vikaṇṭakapurābhyām vikaṇṭakapurebhyaḥ
Ablativevikaṇṭakapurāt vikaṇṭakapurābhyām vikaṇṭakapurebhyaḥ
Genitivevikaṇṭakapurasya vikaṇṭakapurayoḥ vikaṇṭakapurāṇām
Locativevikaṇṭakapure vikaṇṭakapurayoḥ vikaṇṭakapureṣu

Compound vikaṇṭakapura -

Adverb -vikaṇṭakapuram -vikaṇṭakapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria