Declension table of ?vikaṇṭaka

Deva

MasculineSingularDualPlural
Nominativevikaṇṭakaḥ vikaṇṭakau vikaṇṭakāḥ
Vocativevikaṇṭaka vikaṇṭakau vikaṇṭakāḥ
Accusativevikaṇṭakam vikaṇṭakau vikaṇṭakān
Instrumentalvikaṇṭakena vikaṇṭakābhyām vikaṇṭakaiḥ vikaṇṭakebhiḥ
Dativevikaṇṭakāya vikaṇṭakābhyām vikaṇṭakebhyaḥ
Ablativevikaṇṭakāt vikaṇṭakābhyām vikaṇṭakebhyaḥ
Genitivevikaṇṭakasya vikaṇṭakayoḥ vikaṇṭakānām
Locativevikaṇṭake vikaṇṭakayoḥ vikaṇṭakeṣu

Compound vikaṇṭaka -

Adverb -vikaṇṭakam -vikaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria