Declension table of ?vikṣudrā

Deva

FeminineSingularDualPlural
Nominativevikṣudrā vikṣudre vikṣudrāḥ
Vocativevikṣudre vikṣudre vikṣudrāḥ
Accusativevikṣudrām vikṣudre vikṣudrāḥ
Instrumentalvikṣudrayā vikṣudrābhyām vikṣudrābhiḥ
Dativevikṣudrāyai vikṣudrābhyām vikṣudrābhyaḥ
Ablativevikṣudrāyāḥ vikṣudrābhyām vikṣudrābhyaḥ
Genitivevikṣudrāyāḥ vikṣudrayoḥ vikṣudrāṇām
Locativevikṣudrāyām vikṣudrayoḥ vikṣudrāsu

Adverb -vikṣudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria