Declension table of ?vikṣudra

Deva

NeuterSingularDualPlural
Nominativevikṣudram vikṣudre vikṣudrāṇi
Vocativevikṣudra vikṣudre vikṣudrāṇi
Accusativevikṣudram vikṣudre vikṣudrāṇi
Instrumentalvikṣudreṇa vikṣudrābhyām vikṣudraiḥ
Dativevikṣudrāya vikṣudrābhyām vikṣudrebhyaḥ
Ablativevikṣudrāt vikṣudrābhyām vikṣudrebhyaḥ
Genitivevikṣudrasya vikṣudrayoḥ vikṣudrāṇām
Locativevikṣudre vikṣudrayoḥ vikṣudreṣu

Compound vikṣudra -

Adverb -vikṣudram -vikṣudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria