Declension table of ?vikṣudra

Deva

MasculineSingularDualPlural
Nominativevikṣudraḥ vikṣudrau vikṣudrāḥ
Vocativevikṣudra vikṣudrau vikṣudrāḥ
Accusativevikṣudram vikṣudrau vikṣudrān
Instrumentalvikṣudreṇa vikṣudrābhyām vikṣudraiḥ vikṣudrebhiḥ
Dativevikṣudrāya vikṣudrābhyām vikṣudrebhyaḥ
Ablativevikṣudrāt vikṣudrābhyām vikṣudrebhyaḥ
Genitivevikṣudrasya vikṣudrayoḥ vikṣudrāṇām
Locativevikṣudre vikṣudrayoḥ vikṣudreṣu

Compound vikṣudra -

Adverb -vikṣudram -vikṣudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria