Declension table of ?vikṣubhā

Deva

FeminineSingularDualPlural
Nominativevikṣubhā vikṣubhe vikṣubhāḥ
Vocativevikṣubhe vikṣubhe vikṣubhāḥ
Accusativevikṣubhām vikṣubhe vikṣubhāḥ
Instrumentalvikṣubhayā vikṣubhābhyām vikṣubhābhiḥ
Dativevikṣubhāyai vikṣubhābhyām vikṣubhābhyaḥ
Ablativevikṣubhāyāḥ vikṣubhābhyām vikṣubhābhyaḥ
Genitivevikṣubhāyāḥ vikṣubhayoḥ vikṣubhāṇām
Locativevikṣubhāyām vikṣubhayoḥ vikṣubhāsu

Adverb -vikṣubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria