Declension table of ?vikṣubdha

Deva

MasculineSingularDualPlural
Nominativevikṣubdhaḥ vikṣubdhau vikṣubdhāḥ
Vocativevikṣubdha vikṣubdhau vikṣubdhāḥ
Accusativevikṣubdham vikṣubdhau vikṣubdhān
Instrumentalvikṣubdhena vikṣubdhābhyām vikṣubdhaiḥ vikṣubdhebhiḥ
Dativevikṣubdhāya vikṣubdhābhyām vikṣubdhebhyaḥ
Ablativevikṣubdhāt vikṣubdhābhyām vikṣubdhebhyaḥ
Genitivevikṣubdhasya vikṣubdhayoḥ vikṣubdhānām
Locativevikṣubdhe vikṣubdhayoḥ vikṣubdheṣu

Compound vikṣubdha -

Adverb -vikṣubdham -vikṣubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria