Declension table of ?vikṣuṇṇā

Deva

FeminineSingularDualPlural
Nominativevikṣuṇṇā vikṣuṇṇe vikṣuṇṇāḥ
Vocativevikṣuṇṇe vikṣuṇṇe vikṣuṇṇāḥ
Accusativevikṣuṇṇām vikṣuṇṇe vikṣuṇṇāḥ
Instrumentalvikṣuṇṇayā vikṣuṇṇābhyām vikṣuṇṇābhiḥ
Dativevikṣuṇṇāyai vikṣuṇṇābhyām vikṣuṇṇābhyaḥ
Ablativevikṣuṇṇāyāḥ vikṣuṇṇābhyām vikṣuṇṇābhyaḥ
Genitivevikṣuṇṇāyāḥ vikṣuṇṇayoḥ vikṣuṇṇānām
Locativevikṣuṇṇāyām vikṣuṇṇayoḥ vikṣuṇṇāsu

Adverb -vikṣuṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria