Declension table of ?vikṣuṇṇa

Deva

MasculineSingularDualPlural
Nominativevikṣuṇṇaḥ vikṣuṇṇau vikṣuṇṇāḥ
Vocativevikṣuṇṇa vikṣuṇṇau vikṣuṇṇāḥ
Accusativevikṣuṇṇam vikṣuṇṇau vikṣuṇṇān
Instrumentalvikṣuṇṇena vikṣuṇṇābhyām vikṣuṇṇaiḥ
Dativevikṣuṇṇāya vikṣuṇṇābhyām vikṣuṇṇebhyaḥ
Ablativevikṣuṇṇāt vikṣuṇṇābhyām vikṣuṇṇebhyaḥ
Genitivevikṣuṇṇasya vikṣuṇṇayoḥ vikṣuṇṇānām
Locativevikṣuṇṇe vikṣuṇṇayoḥ vikṣuṇṇeṣu

Compound vikṣuṇṇa -

Adverb -vikṣuṇṇam -vikṣuṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria