Declension table of vikṣobhita

Deva

NeuterSingularDualPlural
Nominativevikṣobhitam vikṣobhite vikṣobhitāni
Vocativevikṣobhita vikṣobhite vikṣobhitāni
Accusativevikṣobhitam vikṣobhite vikṣobhitāni
Instrumentalvikṣobhitena vikṣobhitābhyām vikṣobhitaiḥ
Dativevikṣobhitāya vikṣobhitābhyām vikṣobhitebhyaḥ
Ablativevikṣobhitāt vikṣobhitābhyām vikṣobhitebhyaḥ
Genitivevikṣobhitasya vikṣobhitayoḥ vikṣobhitānām
Locativevikṣobhite vikṣobhitayoḥ vikṣobhiteṣu

Compound vikṣobhita -

Adverb -vikṣobhitam -vikṣobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria