Declension table of vikṣobhita

Deva

MasculineSingularDualPlural
Nominativevikṣobhitaḥ vikṣobhitau vikṣobhitāḥ
Vocativevikṣobhita vikṣobhitau vikṣobhitāḥ
Accusativevikṣobhitam vikṣobhitau vikṣobhitān
Instrumentalvikṣobhitena vikṣobhitābhyām vikṣobhitaiḥ
Dativevikṣobhitāya vikṣobhitābhyām vikṣobhitebhyaḥ
Ablativevikṣobhitāt vikṣobhitābhyām vikṣobhitebhyaḥ
Genitivevikṣobhitasya vikṣobhitayoḥ vikṣobhitānām
Locativevikṣobhite vikṣobhitayoḥ vikṣobhiteṣu

Compound vikṣobhita -

Adverb -vikṣobhitam -vikṣobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria