Declension table of ?vikṣobhin

Deva

MasculineSingularDualPlural
Nominativevikṣobhī vikṣobhiṇau vikṣobhiṇaḥ
Vocativevikṣobhin vikṣobhiṇau vikṣobhiṇaḥ
Accusativevikṣobhiṇam vikṣobhiṇau vikṣobhiṇaḥ
Instrumentalvikṣobhiṇā vikṣobhibhyām vikṣobhibhiḥ
Dativevikṣobhiṇe vikṣobhibhyām vikṣobhibhyaḥ
Ablativevikṣobhiṇaḥ vikṣobhibhyām vikṣobhibhyaḥ
Genitivevikṣobhiṇaḥ vikṣobhiṇoḥ vikṣobhiṇām
Locativevikṣobhiṇi vikṣobhiṇoḥ vikṣobhiṣu

Compound vikṣobhi -

Adverb -vikṣobhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria