Declension table of ?vikṣobhiṇī

Deva

FeminineSingularDualPlural
Nominativevikṣobhiṇī vikṣobhiṇyau vikṣobhiṇyaḥ
Vocativevikṣobhiṇi vikṣobhiṇyau vikṣobhiṇyaḥ
Accusativevikṣobhiṇīm vikṣobhiṇyau vikṣobhiṇīḥ
Instrumentalvikṣobhiṇyā vikṣobhiṇībhyām vikṣobhiṇībhiḥ
Dativevikṣobhiṇyai vikṣobhiṇībhyām vikṣobhiṇībhyaḥ
Ablativevikṣobhiṇyāḥ vikṣobhiṇībhyām vikṣobhiṇībhyaḥ
Genitivevikṣobhiṇyāḥ vikṣobhiṇyoḥ vikṣobhiṇīnām
Locativevikṣobhiṇyām vikṣobhiṇyoḥ vikṣobhiṇīṣu

Compound vikṣobhiṇi - vikṣobhiṇī -

Adverb -vikṣobhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria