Declension table of vikṣita

Deva

NeuterSingularDualPlural
Nominativevikṣitam vikṣite vikṣitāni
Vocativevikṣita vikṣite vikṣitāni
Accusativevikṣitam vikṣite vikṣitāni
Instrumentalvikṣitena vikṣitābhyām vikṣitaiḥ
Dativevikṣitāya vikṣitābhyām vikṣitebhyaḥ
Ablativevikṣitāt vikṣitābhyām vikṣitebhyaḥ
Genitivevikṣitasya vikṣitayoḥ vikṣitānām
Locativevikṣite vikṣitayoḥ vikṣiteṣu

Compound vikṣita -

Adverb -vikṣitam -vikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria