Declension table of ?vikṣiptendriyadhī_ā

Deva

FeminineSingularDualPlural
Nominativevikṣiptendriyadhī_ā vikṣiptendriyadhī_e vikṣiptendriyadhī_āḥ
Vocativevikṣiptendriyadhī_e vikṣiptendriyadhī_e vikṣiptendriyadhī_āḥ
Accusativevikṣiptendriyadhī_ām vikṣiptendriyadhī_e vikṣiptendriyadhī_āḥ
Instrumentalvikṣiptendriyadhī_ayā vikṣiptendriyadhī_ābhyām vikṣiptendriyadhī_ābhiḥ
Dativevikṣiptendriyadhī_āyai vikṣiptendriyadhī_ābhyām vikṣiptendriyadhī_ābhyaḥ
Ablativevikṣiptendriyadhī_āyāḥ vikṣiptendriyadhī_ābhyām vikṣiptendriyadhī_ābhyaḥ
Genitivevikṣiptendriyadhī_āyāḥ vikṣiptendriyadhī_ayoḥ vikṣiptendriyadhī_ānām
Locativevikṣiptendriyadhī_āyām vikṣiptendriyadhī_ayoḥ vikṣiptendriyadhī_āsu

Adverb -vikṣiptendriyadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria