Declension table of ?vikṣiptendriyadhī

Deva

MasculineSingularDualPlural
Nominativevikṣiptendriyadhīḥ vikṣiptendriyadhyā vikṣiptendriyadhyaḥ
Vocativevikṣiptendriyadhīḥ vikṣiptendriyadhi vikṣiptendriyadhyā vikṣiptendriyadhyaḥ
Accusativevikṣiptendriyadhyam vikṣiptendriyadhyā vikṣiptendriyadhyaḥ
Instrumentalvikṣiptendriyadhyā vikṣiptendriyadhībhyām vikṣiptendriyadhībhiḥ
Dativevikṣiptendriyadhye vikṣiptendriyadhībhyām vikṣiptendriyadhībhyaḥ
Ablativevikṣiptendriyadhyaḥ vikṣiptendriyadhībhyām vikṣiptendriyadhībhyaḥ
Genitivevikṣiptendriyadhyaḥ vikṣiptendriyadhyoḥ vikṣiptendriyadhīnām
Locativevikṣiptendriyadhyi vikṣiptendriyadhyām vikṣiptendriyadhyoḥ vikṣiptendriyadhīṣu

Compound vikṣiptendriyadhi - vikṣiptendriyadhī -

Adverb -vikṣiptendriyadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria