Declension table of ?vikṣiptacittā

Deva

FeminineSingularDualPlural
Nominativevikṣiptacittā vikṣiptacitte vikṣiptacittāḥ
Vocativevikṣiptacitte vikṣiptacitte vikṣiptacittāḥ
Accusativevikṣiptacittām vikṣiptacitte vikṣiptacittāḥ
Instrumentalvikṣiptacittayā vikṣiptacittābhyām vikṣiptacittābhiḥ
Dativevikṣiptacittāyai vikṣiptacittābhyām vikṣiptacittābhyaḥ
Ablativevikṣiptacittāyāḥ vikṣiptacittābhyām vikṣiptacittābhyaḥ
Genitivevikṣiptacittāyāḥ vikṣiptacittayoḥ vikṣiptacittānām
Locativevikṣiptacittāyām vikṣiptacittayoḥ vikṣiptacittāsu

Adverb -vikṣiptacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria