Declension table of vikṣiptacitta

Deva

NeuterSingularDualPlural
Nominativevikṣiptacittam vikṣiptacitte vikṣiptacittāni
Vocativevikṣiptacitta vikṣiptacitte vikṣiptacittāni
Accusativevikṣiptacittam vikṣiptacitte vikṣiptacittāni
Instrumentalvikṣiptacittena vikṣiptacittābhyām vikṣiptacittaiḥ
Dativevikṣiptacittāya vikṣiptacittābhyām vikṣiptacittebhyaḥ
Ablativevikṣiptacittāt vikṣiptacittābhyām vikṣiptacittebhyaḥ
Genitivevikṣiptacittasya vikṣiptacittayoḥ vikṣiptacittānām
Locativevikṣiptacitte vikṣiptacittayoḥ vikṣiptacitteṣu

Compound vikṣiptacitta -

Adverb -vikṣiptacittam -vikṣiptacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria