Declension table of ?vikṣiptabhrū

Deva

NeuterSingularDualPlural
Nominativevikṣiptabhru vikṣiptabhruṇī vikṣiptabhrūṇi
Vocativevikṣiptabhru vikṣiptabhruṇī vikṣiptabhrūṇi
Accusativevikṣiptabhru vikṣiptabhruṇī vikṣiptabhrūṇi
Instrumentalvikṣiptabhruṇā vikṣiptabhrubhyām vikṣiptabhrubhiḥ
Dativevikṣiptabhruṇe vikṣiptabhrubhyām vikṣiptabhrubhyaḥ
Ablativevikṣiptabhruṇaḥ vikṣiptabhrubhyām vikṣiptabhrubhyaḥ
Genitivevikṣiptabhruṇaḥ vikṣiptabhruṇoḥ vikṣiptabhrūṇām
Locativevikṣiptabhruṇi vikṣiptabhruṇoḥ vikṣiptabhruṣu

Compound vikṣiptabhru -

Adverb -vikṣiptabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria