Declension table of ?vikṣīra

Deva

MasculineSingularDualPlural
Nominativevikṣīraḥ vikṣīrau vikṣīrāḥ
Vocativevikṣīra vikṣīrau vikṣīrāḥ
Accusativevikṣīram vikṣīrau vikṣīrān
Instrumentalvikṣīreṇa vikṣīrābhyām vikṣīraiḥ vikṣīrebhiḥ
Dativevikṣīrāya vikṣīrābhyām vikṣīrebhyaḥ
Ablativevikṣīrāt vikṣīrābhyām vikṣīrebhyaḥ
Genitivevikṣīrasya vikṣīrayoḥ vikṣīrāṇām
Locativevikṣīre vikṣīrayoḥ vikṣīreṣu

Compound vikṣīra -

Adverb -vikṣīram -vikṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria