Declension table of ?vikṣīṇā

Deva

FeminineSingularDualPlural
Nominativevikṣīṇā vikṣīṇe vikṣīṇāḥ
Vocativevikṣīṇe vikṣīṇe vikṣīṇāḥ
Accusativevikṣīṇām vikṣīṇe vikṣīṇāḥ
Instrumentalvikṣīṇayā vikṣīṇābhyām vikṣīṇābhiḥ
Dativevikṣīṇāyai vikṣīṇābhyām vikṣīṇābhyaḥ
Ablativevikṣīṇāyāḥ vikṣīṇābhyām vikṣīṇābhyaḥ
Genitivevikṣīṇāyāḥ vikṣīṇayoḥ vikṣīṇānām
Locativevikṣīṇāyām vikṣīṇayoḥ vikṣīṇāsu

Adverb -vikṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria