Declension table of ?vikṣīṇa

Deva

NeuterSingularDualPlural
Nominativevikṣīṇam vikṣīṇe vikṣīṇāni
Vocativevikṣīṇa vikṣīṇe vikṣīṇāni
Accusativevikṣīṇam vikṣīṇe vikṣīṇāni
Instrumentalvikṣīṇena vikṣīṇābhyām vikṣīṇaiḥ
Dativevikṣīṇāya vikṣīṇābhyām vikṣīṇebhyaḥ
Ablativevikṣīṇāt vikṣīṇābhyām vikṣīṇebhyaḥ
Genitivevikṣīṇasya vikṣīṇayoḥ vikṣīṇānām
Locativevikṣīṇe vikṣīṇayoḥ vikṣīṇeṣu

Compound vikṣīṇa -

Adverb -vikṣīṇam -vikṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria