Declension table of ?vikṣīṇa

Deva

MasculineSingularDualPlural
Nominativevikṣīṇaḥ vikṣīṇau vikṣīṇāḥ
Vocativevikṣīṇa vikṣīṇau vikṣīṇāḥ
Accusativevikṣīṇam vikṣīṇau vikṣīṇān
Instrumentalvikṣīṇena vikṣīṇābhyām vikṣīṇaiḥ vikṣīṇebhiḥ
Dativevikṣīṇāya vikṣīṇābhyām vikṣīṇebhyaḥ
Ablativevikṣīṇāt vikṣīṇābhyām vikṣīṇebhyaḥ
Genitivevikṣīṇasya vikṣīṇayoḥ vikṣīṇānām
Locativevikṣīṇe vikṣīṇayoḥ vikṣīṇeṣu

Compound vikṣīṇa -

Adverb -vikṣīṇam -vikṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria