Declension table of ?vikṣiṇatkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikṣiṇatkaḥ | vikṣiṇatkau | vikṣiṇatkāḥ |
Vocative | vikṣiṇatka | vikṣiṇatkau | vikṣiṇatkāḥ |
Accusative | vikṣiṇatkam | vikṣiṇatkau | vikṣiṇatkān |
Instrumental | vikṣiṇatkena | vikṣiṇatkābhyām | vikṣiṇatkaiḥ |
Dative | vikṣiṇatkāya | vikṣiṇatkābhyām | vikṣiṇatkebhyaḥ |
Ablative | vikṣiṇatkāt | vikṣiṇatkābhyām | vikṣiṇatkebhyaḥ |
Genitive | vikṣiṇatkasya | vikṣiṇatkayoḥ | vikṣiṇatkānām |
Locative | vikṣiṇatke | vikṣiṇatkayoḥ | vikṣiṇatkeṣu |