Declension table of ?vikṣiṇatka

Deva

MasculineSingularDualPlural
Nominativevikṣiṇatkaḥ vikṣiṇatkau vikṣiṇatkāḥ
Vocativevikṣiṇatka vikṣiṇatkau vikṣiṇatkāḥ
Accusativevikṣiṇatkam vikṣiṇatkau vikṣiṇatkān
Instrumentalvikṣiṇatkena vikṣiṇatkābhyām vikṣiṇatkaiḥ
Dativevikṣiṇatkāya vikṣiṇatkābhyām vikṣiṇatkebhyaḥ
Ablativevikṣiṇatkāt vikṣiṇatkābhyām vikṣiṇatkebhyaḥ
Genitivevikṣiṇatkasya vikṣiṇatkayoḥ vikṣiṇatkānām
Locativevikṣiṇatke vikṣiṇatkayoḥ vikṣiṇatkeṣu

Compound vikṣiṇatka -

Adverb -vikṣiṇatkam -vikṣiṇatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria