Declension table of ?vikṣeptṛ

Deva

MasculineSingularDualPlural
Nominativevikṣeptā vikṣeptārau vikṣeptāraḥ
Vocativevikṣeptaḥ vikṣeptārau vikṣeptāraḥ
Accusativevikṣeptāram vikṣeptārau vikṣeptṝn
Instrumentalvikṣeptrā vikṣeptṛbhyām vikṣeptṛbhiḥ
Dativevikṣeptre vikṣeptṛbhyām vikṣeptṛbhyaḥ
Ablativevikṣeptuḥ vikṣeptṛbhyām vikṣeptṛbhyaḥ
Genitivevikṣeptuḥ vikṣeptroḥ vikṣeptṝṇām
Locativevikṣeptari vikṣeptroḥ vikṣeptṛṣu

Compound vikṣeptṛ -

Adverb -vikṣeptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria