Declension table of ?vikṣepaśaktimatā

Deva

FeminineSingularDualPlural
Nominativevikṣepaśaktimatā vikṣepaśaktimate vikṣepaśaktimatāḥ
Vocativevikṣepaśaktimate vikṣepaśaktimate vikṣepaśaktimatāḥ
Accusativevikṣepaśaktimatām vikṣepaśaktimate vikṣepaśaktimatāḥ
Instrumentalvikṣepaśaktimatayā vikṣepaśaktimatābhyām vikṣepaśaktimatābhiḥ
Dativevikṣepaśaktimatāyai vikṣepaśaktimatābhyām vikṣepaśaktimatābhyaḥ
Ablativevikṣepaśaktimatāyāḥ vikṣepaśaktimatābhyām vikṣepaśaktimatābhyaḥ
Genitivevikṣepaśaktimatāyāḥ vikṣepaśaktimatayoḥ vikṣepaśaktimatānām
Locativevikṣepaśaktimatāyām vikṣepaśaktimatayoḥ vikṣepaśaktimatāsu

Adverb -vikṣepaśaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria