Declension table of ?vikṣepaśakti

Deva

FeminineSingularDualPlural
Nominativevikṣepaśaktiḥ vikṣepaśaktī vikṣepaśaktayaḥ
Vocativevikṣepaśakte vikṣepaśaktī vikṣepaśaktayaḥ
Accusativevikṣepaśaktim vikṣepaśaktī vikṣepaśaktīḥ
Instrumentalvikṣepaśaktyā vikṣepaśaktibhyām vikṣepaśaktibhiḥ
Dativevikṣepaśaktyai vikṣepaśaktaye vikṣepaśaktibhyām vikṣepaśaktibhyaḥ
Ablativevikṣepaśaktyāḥ vikṣepaśakteḥ vikṣepaśaktibhyām vikṣepaśaktibhyaḥ
Genitivevikṣepaśaktyāḥ vikṣepaśakteḥ vikṣepaśaktyoḥ vikṣepaśaktīnām
Locativevikṣepaśaktyām vikṣepaśaktau vikṣepaśaktyoḥ vikṣepaśaktiṣu

Compound vikṣepaśakti -

Adverb -vikṣepaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria