Declension table of ?vikṣepalipi

Deva

MasculineSingularDualPlural
Nominativevikṣepalipiḥ vikṣepalipī vikṣepalipayaḥ
Vocativevikṣepalipe vikṣepalipī vikṣepalipayaḥ
Accusativevikṣepalipim vikṣepalipī vikṣepalipīn
Instrumentalvikṣepalipinā vikṣepalipibhyām vikṣepalipibhiḥ
Dativevikṣepalipaye vikṣepalipibhyām vikṣepalipibhyaḥ
Ablativevikṣepalipeḥ vikṣepalipibhyām vikṣepalipibhyaḥ
Genitivevikṣepalipeḥ vikṣepalipyoḥ vikṣepalipīnām
Locativevikṣepalipau vikṣepalipyoḥ vikṣepalipiṣu

Compound vikṣepalipi -

Adverb -vikṣepalipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria