Declension table of ?vikṣepaṇa

Deva

NeuterSingularDualPlural
Nominativevikṣepaṇam vikṣepaṇe vikṣepaṇāni
Vocativevikṣepaṇa vikṣepaṇe vikṣepaṇāni
Accusativevikṣepaṇam vikṣepaṇe vikṣepaṇāni
Instrumentalvikṣepaṇena vikṣepaṇābhyām vikṣepaṇaiḥ
Dativevikṣepaṇāya vikṣepaṇābhyām vikṣepaṇebhyaḥ
Ablativevikṣepaṇāt vikṣepaṇābhyām vikṣepaṇebhyaḥ
Genitivevikṣepaṇasya vikṣepaṇayoḥ vikṣepaṇānām
Locativevikṣepaṇe vikṣepaṇayoḥ vikṣepaṇeṣu

Compound vikṣepaṇa -

Adverb -vikṣepaṇam -vikṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria