Declension table of ?vikṣepaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikṣepaḥ | vikṣepau | vikṣepāḥ |
Vocative | vikṣepa | vikṣepau | vikṣepāḥ |
Accusative | vikṣepam | vikṣepau | vikṣepān |
Instrumental | vikṣepeṇa | vikṣepābhyām | vikṣepaiḥ |
Dative | vikṣepāya | vikṣepābhyām | vikṣepebhyaḥ |
Ablative | vikṣepāt | vikṣepābhyām | vikṣepebhyaḥ |
Genitive | vikṣepasya | vikṣepayoḥ | vikṣepāṇām |
Locative | vikṣepe | vikṣepayoḥ | vikṣepeṣu |