Declension table of vikṣepa

Deva

MasculineSingularDualPlural
Nominativevikṣepaḥ vikṣepau vikṣepāḥ
Vocativevikṣepa vikṣepau vikṣepāḥ
Accusativevikṣepam vikṣepau vikṣepān
Instrumentalvikṣepeṇa vikṣepābhyām vikṣepaiḥ vikṣepebhiḥ
Dativevikṣepāya vikṣepābhyām vikṣepebhyaḥ
Ablativevikṣepāt vikṣepābhyām vikṣepebhyaḥ
Genitivevikṣepasya vikṣepayoḥ vikṣepāṇām
Locativevikṣepe vikṣepayoḥ vikṣepeṣu

Compound vikṣepa -

Adverb -vikṣepam -vikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria