Declension table of ?vikṣaya

Deva

MasculineSingularDualPlural
Nominativevikṣayaḥ vikṣayau vikṣayāḥ
Vocativevikṣaya vikṣayau vikṣayāḥ
Accusativevikṣayam vikṣayau vikṣayān
Instrumentalvikṣayeṇa vikṣayābhyām vikṣayaiḥ vikṣayebhiḥ
Dativevikṣayāya vikṣayābhyām vikṣayebhyaḥ
Ablativevikṣayāt vikṣayābhyām vikṣayebhyaḥ
Genitivevikṣayasya vikṣayayoḥ vikṣayāṇām
Locativevikṣaye vikṣayayoḥ vikṣayeṣu

Compound vikṣaya -

Adverb -vikṣayam -vikṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria