Declension table of ?vikṣata

Deva

MasculineSingularDualPlural
Nominativevikṣataḥ vikṣatau vikṣatāḥ
Vocativevikṣata vikṣatau vikṣatāḥ
Accusativevikṣatam vikṣatau vikṣatān
Instrumentalvikṣatena vikṣatābhyām vikṣataiḥ vikṣatebhiḥ
Dativevikṣatāya vikṣatābhyām vikṣatebhyaḥ
Ablativevikṣatāt vikṣatābhyām vikṣatebhyaḥ
Genitivevikṣatasya vikṣatayoḥ vikṣatānām
Locativevikṣate vikṣatayoḥ vikṣateṣu

Compound vikṣata -

Adverb -vikṣatam -vikṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria